आगन्तुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तुकम्, त्रि, (आगन्तु + स्वार्थे कन्) आहार्य्यं । अनित्यस्थायि । इति त्रिकाण्डशेषः ॥ (अज्ञातकुलशीलादिर्नवागतः पुरुषः । यथाः “त्वया च मूलभृत्यानपास्यायमागन्तुकः पुर- स्कृतः” । इति हितोपदेशे ॥ अतिथिः । अज्ञात- स्वामिकः पश्वादिः । यथा याज्ञवल्क्ये ॥ “महोक्षोत् सृष्टपशवः सूतिकागन्तुकादयः । पालो येषां तु ते मोच्या दैवराजपरिप्लुताः” ॥ आकस्मिकक्षतादिरोगः । यथा, शुश्रुते । “शलश्वल आशुगमने धातुस्तस्य शल्यमितिरूपं तत् द्विविधं, शारीरमागन्तुकं च” । इति ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तुक¦ mfn. (-कः-का-की-कं)
1. Incidental, adventitious. (as pleasure, pain, ornament, &c.)
2. Stray. m. (-कः)
1. A stranger, a new comer.
2. A guest. E. आगन्तु and कन् affix, what comes and goes: what is not inseparably inherent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तुक [āgantuka], a. (-का, -की f.)

Coming of one's own accord, arriving uninvited; आगन्तुका वयम् Dhūrtas.

Stray (as an animal); Y.2.163.

Incidental, accidental, adventitious; इत्यागन्तुका विकाराः Aśval.

Interpolated, spurious (as a reading), having crept in without authority; अगन्धवद्गन्धमादनमित्यागन्तुकः पाठः Malli, on Ku.6.46. -Comp. -ज्वरः A kind of fever

कः An intruder, interpoler.

A stranger, guest, new-comer; Ś.4,6.

Interpolated, reading.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तुक mfn. anything added or adhering A1s3vS3r.

आगन्तुक mfn. incidental , accidental , adventitious (as pleasure , pain , ornament , etc. ) Sus3r.

आगन्तुक mfn. विष्णुs.

आगन्तुक mfn. arriving of one's own accord , stray (as cattle) Ya1jn5. ii , 163

आगन्तुक mfn. interpolated (said of a various reading which has crept into the text without authority) Comm. on Kum. vi , 46

आगन्तुक m. a new comer , stranger , guest Katha1s. Hit. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तुक न.
(आ + गम् + तुन् + क) वह, जिसे बाहर से अतिरिक्त रूप में प्राप्त किया जाता है, बौ.शु.सू. I.68।

"https://sa.wiktionary.org/w/index.php?title=आगन्तुक&oldid=490347" इत्यस्माद् प्रतिप्राप्तम्