आगमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगमनम्, क्ली, आङ्पूर्ब्बगमधातोरनट्प्रत्ययान्तस्य रूपमिदं । आसा इति भाषा ॥ (यथा रघुवंशे । “रामस्त्वासन्नदे शत्वात् भरतागमनं पुनः” । स्त्रीसङ्गमः । यथा, -- “अन्त्यागमनपापस्य पापः पृच्छन् स निष्कतिं” । इति राजतरङ्गिणी ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगमन¦ न॰ आ + गम--भावे ल्युट्।

१ किञ्चिद्देशावधिक-विभानजनकक्रियायामागतौ।
“संवत्सरे व्यतीते तुपुनरागमनाय च” दुर्गाविसर्ज्जनमन्त्रः।

२ प्राप्तौ
“एतत्ते सर्व्वमाख्यातं वैरस्यागमनं महत्” रामा॰।

३ उ-त्पतो च
“आगमापायिनोऽनित्याः” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगमन¦ n. (-नं) Arriving, coming. E. आङ् before गम् to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगमनम् [āgamanam], 1 Coming, approaching, arrival; भरता- गमनं पुनः R.12.24.

Return, returning.

Acquisition, getting into; एतत्ते सर्वमाख्यातं वैरस्यागमनं महत् Rām.

Arising, birth.

Approaching a woman for sexual intercourse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगमन/ आ-गमन n. ( ifc. f( आ). Katha1s. )coming , approaching , arriving , returning Ka1tyS3r. MBh. etc.

आगमन/ आ-गमन n. arising R. iv , 9 , 29

आगमन/ आ-गमन n. confirmation (as of the sense) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आगमन&oldid=490349" इत्यस्माद् प्रतिप्राप्तम्