आगर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगर¦ पु॰ आगोर्य्यते उद्वमितुमारभ्यते चन्द्रमा अत्र आ +गॄ--आधारे अप्। अमावास्यायां तत्र शेषयामे भक्षिताहि चन्द्रकलाः देवैः उद्वमितुमारभ्यन्ते इति तस्यास्तथा-त्वम्।
“चर्द्दश्यष्टमांशे च क्षीणो भवति चन्द्रमाः। अमावा-स्याष्टमांशे च ततः किल भवेदणु” इत्युक्तेस्तस्यास्तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगरः [āgarḥ], [आगॄ-अप्] The day of new moon (अमावास्या).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगर/ आ-गर See. आ-1. गॄ.

आगर/ आ-गर m. ?= प्रति-क्रोशSee. (See. also अमा-वास्य.)

"https://sa.wiktionary.org/w/index.php?title=आगर&oldid=490355" इत्यस्माद् प्रतिप्राप्तम्