आगस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगः, [स्] क्ली, पापं । अपराधः । इत्यमरः ॥ (यथा शिशुपालबधे ३ य सर्गे १०८ श्लोकः । “सहिष्ये शतमागांसि सूनोस्ते इति यत्त्वया” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस् नपुं।

अपराधः

समानार्थक:आगस्,अपराध,मन्तु,अभिपन्न,किल्बिष

2।8।26।2।1

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

आगस् नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

3।3।231।2।1

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस्¦ न॰
“इण आग अपराधे” उणा॰ इण्--असुन्आगादेशः।

१ अपराधे
“मदीये हृदये नूनं सखि! नागोन विद्यते। वदन्ती सर्पसर्पेति किं नालिङ्गसि मामिति” उज्ज्वलदत्तीये।
“सहिष्ये शतमागांसि सूनीस्त इतियत्त्वया” माघः।
“अभ्यर्ण्णमागस्कृतमस्पृशद्भिः” रघुः।
“दासे कृतागसि भवत्युचितः प्रहारः” सा॰ द॰ अपराधश्चस्वकर्त्तव्यकर्म्मणः स्खलनम्। अपराधशब्दो

२३

२ पृ॰विवृतिः आगस्कर्त्ता आगस्कारी।

२ पापे

३ दण्डे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस्¦ n. (-गः)
1. Sin.
2. Transgression, offence, fault. E. आग substituted for इण् to go, असुन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस् [āgas], n. [इ-असुन्-आगादेशः Uṇ.4.211]

Fault, offence, transgression; सहिष्ये शतमागांसि सूनोस्त इति यत्त्वया Śi.2.18,1.61; द्वौ रिपू मम मतौ समागसौ R.11.74; कृतागाः Mu.3.11; N.3.52; Amaru.46,48.

Sin.

Punishment. -Comp. -कृत् a. committing an offence, offender, criminal; अभ्यर्णमागस्कृतमस्पृशद्भिः R.2.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस् n. transgression , offence , injury , sin , fault RV. AV. etc.

आगस् n. ([ Gk. ?.])

"https://sa.wiktionary.org/w/index.php?title=आगस्&oldid=490356" इत्यस्माद् प्रतिप्राप्तम्