आगा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगा/ आ- -जिगाति( Impv. -जिगातु; aor -गात्, 3. pl. -गुः)to come towards or into( acc. ) , approach RV. etc. ; to attain S3is3. v , 41 ; to overcome , visit (as fear or evil) MBh.

आगा/ आ-गा f. intonation

आगा/ आ-गा f. singing in a low voice Ta1n2d2yaBr. Shad2vBr.

"https://sa.wiktionary.org/w/index.php?title=आगा&oldid=490359" इत्यस्माद् प्रतिप्राप्तम्