आगामिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगामिक [āgāmika], a. (-की f.)

Relating to the future time; मतिरागामिका ज्ञेया बुद्धिरतत्कालदर्शिनी Haima.

Impending, arriving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगामिक mf( आ)n. relating to the future Jain.

आगामिक See. ib.

"https://sa.wiktionary.org/w/index.php?title=आगामिक&oldid=490362" इत्यस्माद् प्रतिप्राप्तम्