आगामिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगामी, [न्] त्रि, (आङ् + गम् + णिन् । भवि- ष्यत्कालः । इति राजनिर्घण्टः ॥ (यथा, हितोप- देशे । “भो यजमान ! आगामिन्याममावास्यायां यक्ष्यामि यज्ञम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगामिन्¦ त्रि॰ आगमिवत्। --

१ आगन्तुके

२ भविष्यत्कालवृत्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगामिन्¦ mfn. (-मी-मिनी-मि)
1. Arriving, coming.
2. Future. E. आङ् before गम् to go, णिनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगामिन्/ आ-गामिन् mfn. coming , approaching Nir.

आगामिन्/ आ-गामिन् mfn. ( g. गम्य्-आदिSee. )

आगामिन्/ आ-गामिन् mfn. impending , future MBh. xii , 8244 Katha1s. etc.

आगामिन्/ आ-गामिन् mfn. (with auguries) accidental , changeable (opposed to स्थिर, " fix ") VarBr2S.

आगामिन्/ आ-गामिन् See. ib.

"https://sa.wiktionary.org/w/index.php?title=आगामिन्&oldid=214717" इत्यस्माद् प्रतिप्राप्तम्