आगू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगूः, स्त्री, (आ-गमेः क्विपि गमः क्वावित्यन्तलोपे ऊचगमादीनामित्यूकारादेशः ।) प्रतिज्ञा । इत्य- मरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगू स्त्री।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

1।5।5।1।2

संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रयाः। अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगू¦ स्त्री आ + गम--क्विप्
“ऊ च गमादीनाम् मलोपेऊकारदेशः प्रतिज्ञायाम्। वधूवद्रूपम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगू¦ f. (-गूः) An agreement. E. आगम to come, डू affix or आङ् prefixed to गू to come and क्विन् affix; also आगुर्। [Page087-a+ 60]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगू स्त्री.
‘ये यजामहे’ अथवा ‘ये स्वधामहे’ का उद्घोष, मा.श्रौ.सू. 5.1.4.22 (अर्पण-ऋचा के पूर्व); भा.श्रौ.सू. 8.19.9; तु. श्रौ.को. (सं.) I.पृ. 55० ‘ये स्वधा इत्यागूः ये स्वधामहे इति वा, यज्ञ के प्रारम्भ के समय होता अपनी सहमति को इंगित करता हुआ उसका उच्चारण करता है। अर्पण-ऋचा के बाद में ‘वषट्’ आता है, आश्व.श्रौ.सू. 1.5.4-5 (दर्श)। एक यजुष् ‘(अगिन्ं)’ का भी नाम जिसके द्वारा अध्वर्यु होता को पाठ करने के लिए प्रेरित करता है (सोम याग में मैत्रावरुण द्वारा उच्चारित ‘होता यक्षत’ के प्रति संशोधित) पितृ-कृत्य में ‘ये यजामहे’ इस यजुर्मन्त्र के स्थान पर ‘ये स्वधामहे’ आता है, आप.श्रौ.सू. 8.15.11 [आगू = ओ श्रोवय, अस्तु श्रौषट्, यज, ये यजामहे एवं वषट्]; चि.भा.से. ‘आगू’ को प्रविष्टि के रूप में ग्रहण करते हैं, देखें श्रौ.प.नि. 28.229-3०. सामान्यतः इसका अर्थ सहमति अथवा प्रतिज्ञा है।

"https://sa.wiktionary.org/w/index.php?title=आगू&oldid=490369" इत्यस्माद् प्रतिप्राप्तम्