आग्निवेश्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निवेश्य¦ पुंस्त्री अग्निवेशस्य ऋषेरपत्यम् गर्गा॰ यञ्। तदृषेरपत्ये
“पुरोहितञ्च कौरव्य! वेदबेदाङ्गपारगम्। आग्निवायञ्च राजानम्” भा॰ आश्व॰ प॰

६४ अ॰ स्त्रियां[Page0620-b+ 38] ङीप् यलोपः। आग्निवेशी तद्गोत्रजस्त्रियाम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निवेश्य mfn. ( g. गर्गा-दिSee. )belonging or referring to अग्निवेश

आग्निवेश्य m. N. of a teacher (descendant of अग्निवेश) S3Br. xiv ( Br2A1rUp. ) TUp. MBh. xiv , 1903.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀGNIVEŚYA (AGNIVEŚA) : An ancient sage who received an armour and the sacred mantras associated with it from Bṛhaspati. He was the Ācārya of Dhanurveda and the revered preceptor of Droṇa. (Ślokas 67 and 68, Chapter 94, Droṇa Parva, M.B.).


_______________________________
*11th word in right half of page 86 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आग्निवेश्य&oldid=425936" इत्यस्माद् प्रतिप्राप्तम्