आग्रयण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रयणम्, क्ली, नवशस्येष्टिः । यथा, -- “शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः” ॥ इत्यनेन शरद्वसन्तविहितनवशस्येष्टः । “श्यामाकैर्व्रीहिभिश्चैव यवैरन्योन्यकालतः । प्रग्यष्टुं युज्यतेऽवश्यं न त्वत्राग्रयणात्ययः” ॥ इति कालान्तरदर्शनात् श्राद्धेऽपि तथा इति । आग्रयणं नवशस्येष्टिः । इति मलमासतत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रयण¦ त्रि॰ अग्रे अयणं भोजनं शस्यादेर्येन कर्म्मणापृ॰ ह्रस्वदीर्घः व्यत्ययः। नवान्नागमनिमित्ते साग्निककर्त्तव्येयज्ञभेदे तत्प्रकारः आश्वलीयश्रौतसूत्रे दर्शितो यथा
“आग्रयणं व्रीहिश्यामाकयवानाम्

१ । शस्यं नाश्नीयादग्नि-होत्रमहुत्वा

२ । यदा वर्षस्य तृप्तः स्यादथाग्रयणेनयजेत

३ । अपि हि देवा आहुस्तृप्तो नूनं षर्षस्याग्रयणेन हियजत इति अग्निहोत्रीं वै नानादयित्वा तस्याः पयसाजुहुयात्

४ । अपि वा क्रिया यवेषु

५ । इष्टिस्तु राज्ञ

६ । सर्वेषां चैके

७ । श्यामाकेष्ट्यां सौम्यश्चरुः

८ । सोम! यास्तेमयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरे-डाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत्प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं यश-मे मह्यमन्नाद्याय

९ । भद्रान्नः श्रेयः समनैष्ट देवास्त्वया-वसेन समशीमहि त्वा। स नो मयोभूः पितवाविशे हशन्नो भव द्विपदे शं चतुष्पद इति प्राश्याचम्य नाभिमाल-भेतामोऽसि प्राण! तदृतं ब्रवीम्यमासि सर्व्वानसि प्रविष्टः। स मे जरां रोगमपनुद्य शरीरादमा म एधि मामृधामइन्द्रेति

१० । एतेन मक्षिणो भक्षान् सर्वत्र नवभोजने

११ । अथ व्रीहियवानां धाय्ये विराजौ

१२ । अग्नीन्द्राविन्द्राग्नीवा विश्वे देवाः सोमो यदि तत्र श्यामाकोद्यावापृथिवी

१३ । आद्या ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्तोविश्वे देवास आगत ये के च ज्मामहि नो अहिमायामही द्यौः पृथिवी च नःप्रपूर्वजे पितरानव्यसीभिरिति

१४ । [Page0622-b+ 38]
“अग्रे अयनं भक्षणं येन कर्म्मणा तदाग्रयणम्। प्रथम-द्वितीययोर्ह्रस्वदीर्घत्वव्यत्ययः। एषान्त्रयाणां द्रव्याणांसंवत्सरे प्रथमनिष्पन्नानाम् आग्रयणं नाम कर्म कर्त्तव्यमि-त्यर्थः। व्रीहिशब्दस्य प्रथमनिपातो व्रीहीणां प्राधान्य-ख्यापनार्थम्। तेन कालचोदना व्रीह्याग्रयणस्यैव भवति। श्यामाकशब्दस्य मध्यनिपातो व्रीहिकालाद्--यवकालो भिन्नइति ज्ञापयति?। सस्यं नवनिष्पन्नं, तन्नाश्नीयात् आग्र-यणेनानिष्ट्वा। यद्याग्रयणेनानिष्टवतो नवनिष्पन्नेनाशनेनविना निर्व्वाहो न स्यात् तदा तेषां द्रव्याणां तत्काल-निष्पन्नेन सायम्प्रातरग्निहोत्रं हुत्वाऽश्नीयात्। ततःकाल आगते त्वाग्रयणं कुर्य्यात्। अग्निहोत्रमहुत्वानाश्नीयादितिवचनादाग्रयणेनानिष्ट्वाप्यग्निहोत्रं हुत्वाऽ-श्नतो न दोष इति गम्यते। सस्यग्रहणं व्रीह्याद्यन्यदपियन्निष्पन्नं तस्य सर्वस्य प्रतिषेधार्थम्

२ । यदा वर्षतृप्तिर्लोकस्यभवति तदाग्रयणेन यजेत। अनेन प्रकारेण व्रीह्या-ग्रयणस्य शरत्काल उक्तो भवति। एतमेव कालं श्रुत्यासमर्थयति

३ । अथाग्रयणेन यजेतेति इष्टिरेवाग्रयणशब्दे-नोक्ता, इदानीमिदमप्युच्यते। अग्निहोत्रहोमार्था धेनुर-ग्निहोत्रीत्युच्यते। तां व्रीहिश्यामाकयवानामन्यतमम्आशयित्वा तस्याः पयसा सायंप्रातरग्निहोत्रं जुहुयात्। इष्टिः प्रथमकल्पः, तदसम्भवेऽयमनुकल्पः इति द्वावेवाग्र-यणकल्पावत्रोच्येते

४ । यवैराग्रयणस्य क्रिया भवेत् अक्रियावेति बिकल्प

५ । ! त्रयाणां वर्ण्णानामविशेषेणकल्पद्वये प्राप्तेराज्ञो विशेष उच्यते इष्टिरेव नान्य इति

६ । सर्वेषामपिवर्ण्णानामिष्टिरेवेत्येके मन्यन्ते

७ । श्यामाकाग्रयणे इष्ट्यांसोमदैवत्यश्चरुर्भवति। कालो वर्षा ऋतुः, शास्त्रान्तरेदर्शनात्

८ । इतिकाराध्याहारेण सूत्रच्छेदः। नित्यजप-शब्देनेडे भागमिति मन्त्र उच्यते। तस्य नित्यत्वे सत्यपिनित्यवचनम् एतेन भक्षिण इति विध्यतिदेशे तद्वर्ज्जितस्यप्रापणार्थम्

९ । स्मृतिप्राप्तस्याचमनस्य विधानं यस्मिन् देशेआचमनं कृतं तस्मिन्नेव देशे स्थितस्य च नाभ्यालम्भन-सिद्ध्यर्थम्

१० । एतेन विधानेन सर्वभक्षेषु, सर्वे भक्षिणःसर्वान् भक्षान् भक्षयेयुः। सर्वत्रवचनं प्रकरणोत्कर्षार्थम्। नवभोजनवचनं लौकिकेऽपि नवभोजने प्रापणार्थम्। सर्वत्रवचनात् प्रकरणादुत्कृष्टमपि नवभोजनवचनाल्लौकिकएव व्यवतिष्ठते। वैदिकेऽग्निहोत्रहोमे
“नावानां सवनी-यान्, इत्यत्र न प्राप्नुयात्, तत्रापि प्रापणार्थं भक्षण-वचनम्

११ । अथानन्तरं व्रीहीणां यवानां चाग्रयणेष्टिरु-[Page0623-a+ 38] च्यते। तत्र व्रीह्याग्रयणस्य काल उक्तः, वसन्तो यवाग्र-यणस्य। तत्र हि तेषां प्रथमः पाक इति तन्त्रेविशेषाभावात् उभयोः सहवचनं तयोर्धाय्ये विराजौच भवतः।
“इतरत् पौणमासं तन्त्रं वैराजम्” इत्येतावतैवोक्तेऽपि तावन्मात्रविकारसिद्धौ सत्यां धाय्याविराज-ग्रहण विकल्पेन वृधन्वतोरपि प्रापणार्थम्

१२ । आद्ययो-र्विकल्पेनैता देवता गृह्यन्ते। यदि श्यामाकाग्रयणमस्या-मेवेष्टौ समानतन्त्रेण क्रियते तदा सोमस्तृतीयो भवति

१३ । इन्द्राग्न्योः सोमस्य चोक्ता याज्यानुवाक्यावृत्तिः”

१४ ।
“य आहिताग्निराग्रयणेनानिष्ट्वा प्राश्नायात्” श्रुतिः अतो-ऽकरणे दोषश्रवणान्नित्यत्वम्। अतएव कर्कपद्धतौ नित्यानितु अग्निहोत्रदर्शपौर्ण्णमासदाक्षायणाग्रयणपशुचातुर्मास्या-दीनि अवश्य कर्त्तव्यानीत्युक्तम्।

२ तन्निमित्तकेष्टौ नवशस्येष्टौस्त्री गौरा॰ ङीप्।
“इन्द्रेण सहितं यस्य हविराग्रयणंस्मृतम्। अग्निराग्रयणोनाम भानोरेवान्वयस्तु स इत्युक्ते

३ सूर्य्यान्वयजे वह्निभेदे पु॰। उपचारात्

४ आग्र-यणकाले
“व्रीह्याग्रयणानन्तरं यवाग्रयणादर्वाग्व्रीहि-भिरेव दर्शपौर्ण्णमासौ कार्य्यौ यवाग्रयणानन्तरं प्राग्-व्रीह्याग्रयणाद्यवैरेव। अथवा व्रीहिभिरेव इति” कर्कः।
“शस्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजीऽध्वरैः” मनु-व्याख्यायां पूर्ब्बार्ज्जितधान्यादिशस्ये समाप्ते शरदियवानामिति सूत्रकारवचनात् असमाप्ते पूर्ब्ब शस्ये नव-शस्योत्पत्तौ आग्रयणेन यजेतेति शस्यक्षयस्यानियतत्वात्धनिनां बहुहायनजीवनोचितशस्यसम्भवाच्च” कुल्लू॰आग्रयणञ्च कर्म्माशुद्धकाले न कर्त्तव्यम् यथोक्तम्
“वाप्यारामतडागकूपेत्यादिनोपक्रम्य”
“गोदानाग्रहयणप्रपाप्रथमकोपाकर्म्मवेदव्रत” मित्यादीन्युद्दिश्य
“श्रवण-योर्वेधं परीक्षां त्यज वृद्धत्वास्तशिशुत्व इज्यसितयोर्न्यूना-मासे तथा” मुहू॰ चि॰ उक्तेः।
“सोमयोगादिकर्माणित्याज्यानि स्यु र्मलिम्लुचे। तथैवाग्रयणाधानचातुर्य्यास्या-दिकान्यह्यपि” गृ॰ परि॰ उक्तेः।
“बाले वा यदि वृद्धे शुक्रेवास्तं गते गुरौ। मलमासैवेतानि वर्ज्जयेत्” वृद्धगर्गोक्ते।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रयणः [āgrayaṇḥ], [अग्रे अयनं शस्यादेर्येन कर्मणा पृषो˚ ह्रस्वदीर्घ- व्यत्ययः]

The first Soma libation at the Agniṣṭoma sacrifice.

A form of Agni.

The time of the sacrifice.

See आग्रयणी; नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः Rām.3.16.6; Bhāg.1.2.4.

णकम्, णी An oblation consisting of first fruits; see आग्रयणम्. -णम् An oblation consisting of first fruits at the end of the rainy season (आश्विनी पूर्णिमा); आग्रयणं त्रिविधं श्यामाक˚, व्रीहि˚, यव˚, यथापूर्वं वर्षासु शरदि वसन्ते च तत्करणोपदेशात् Ārya. S.; आग्रयणेनेष्ट्वा नवान्नं प्राश्नीयात् Ait. Br.; आग्रयणं व्रीहिश्यामा- कयवानाम् Āśval. -Comp. -इष्टिः f. Oblation of the first fruit; कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि Y.1.125.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रयण m. (fr. अग्र) , the first सोमlibation at the अग्निष्टोमsacrifice(See. ग्रह) VS. TS. etc.

आग्रयण m. a form of अग्निMBh. iii , 14188 seqq.

आग्रयण n. oblation consisting of first-fruits at the end of the rainy season S3Br. AitBr. etc. Mn. vi , 10 , etc.

आग्रयण libation S3Br. iv.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रयण पु.
1. तीन भागों में बाँटकर आग्रयण स्थाली में उड़ेले गये रस से भरे जाने वाले सोम-प्याले का नाम। प्रथम दो पृथक् प्यालों में उड़ेले जाते हैं एवं तृतीय आग्रयण स्थाली में ही पड़ा रहता है, ‘आग्रयणं स्वतृतीयाभ्यो धाराभ्यः’ का.श्रौ.सू. 1०.1.11. 2. यह एक कृषिकर्म से सम्बन्धित इष्टिप्रकार का कृत्य है, जिसको आहितागिन् को अपने फसल का उपयोग करने के लिए अनुष्ठान करना चाहिए, आप.श्रौ.सू. 6.29.2. इसकी व्याख्या एक (ऐसे) कृत्य के रूप में की गई है, जिसमें नवान्न (अग्र) का प्रथम बार उपयोग किया जाता है (अर्थात भक्षण किया जाता है), (अयन), आश्व.श्रौ.सू. 2.9.1; टीका। यह दर्शेष्टि की प्रक्रिया का अनुकरण करता है एवं इसका अनुष्ठान वसन्त ऋतु में प्रतिपदा अथवा पूर्णिमा को किया जा सकता है। नये उत्पन्न धान से 12 कपालों पर निर्मित एक पुरोडाश इन्द्रागिन् को अर्पित किया जाता है, आप.श्रौ.सू. 6.29.1०, अथवा पुराने धान से आठ कपालों पर निर्मित पुरोडाश अतिरिक्त देवता के रूप में अभिप्रेत अगिन् को अर्पित किया जाता है, विश्वेदेवों के लिए चरु रूप में भी, ‘वैश्वदेवश्चरुः’, का.श्रौ.सू. 4.6.3; एक कपाल पुरोडाश द्यावापृथ्वी को ‘द्यावापृथिवी एक कपालः’ का.श्रौ.सू. 4.8.5; वसन्त के समय जब यव पक जाता है, यव की आहुतियाँ दी जानी चाहिए। यदि किसी ने आग्रयण का अनुष्ठान नहीं किया है, तो वह अगिन्होत्र गौ को नये अन्न को खिलाये, एवं आग्रयण के दिन उस गाय के दूध से अगिन्होत्र करे, ‘अगिन्होत्रायणिनो नवैः सायम्प्रातरगिन्होत्रहोमः’ का.श्रौ.सू. 4.6.11, आश्व.श्रौ.सू. 2.9.4. उसमें 17 सामधेनियाँ होती हैं। गृह्य आग्रयण कर्म श्रौत कृत्य का सन्निकटता से अनुगमन करता है, बौ.श्रौ.सू. 3.12; आप.श्रौ.सू. 6.29.2-31. वैकल्पिक रूप से दूध अथवा जल में पकाये गये पके हुए श्यामाक (साँवा) के दानों (अन्न) की हवि सोम को अर्पित की जाती है; न. यह गृह कृत्य अनाहितागिन् (जिसने पवित्र अगिन् का आधान नहीं किया है) द्वारा अनुष्ठित किया जाता है, आप.गृ.सू. 19.6; आहितागिन् के द्वारा भी इसका अनुष्ठान किया जाता है, आश्व.गृ.सू. 2.2.5; गृह्य आग्रयण का उद्देश्य ठीक वही है, जैसा कि-नये अन्न से सम्पन्न किये गये श्रौत आग्रयण इष्टि का। पके हुए भोजन के मिश्रण (स्थालीपाक) की हवि श्रौत कृत्य के देवताओं को (3 देवताओं को) चौथे देवता अगिन्स्विष्टकृत् के साथ दी जाती है। यजमान अपने मुख को चावल के दानों से भरता है एवं उन्हें निगल जाता है; कहे गये पक्व भोजन को वह निवास-गृह के केन्द्रीय धरन (स्तूप) पर फेंक देता है, आप.गृ.सू. 19.7; शां.गृ.सू. 3.8; पा.गृ.सू. 3.1; गौ.गृ.सू. 3.8.9-24; खादि.गृ.सू. 3.3.6- 15; आश्वयुजी के तुरन्त बाद आग्रयण का वर्णन किया गया है, देखें - श्रौ.प.नि. 74 - 45०।

"https://sa.wiktionary.org/w/index.php?title=आग्रयण&oldid=490377" इत्यस्माद् प्रतिप्राप्तम्