आग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहः, पुं, (आङ् + ग्रह + अप्) अनुग्रहः । आ- सक्तिः । आक्रमः । ग्रहणं । इति मेदिनी ॥ (प्रसादः, अभिनिवेशः, आसङ्गः, यथा, “इत्याग्रहात् वदन्तं तं स पिता तत्र नीतवान्” ॥ इति कथासरित्सागरे २५ । ९९ ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रह¦ पु॰ आ + ग्रह--अप्।

१ आवेशे आसक्तौ अभिनिवेशे
“चलेऽपि काकस्य पदार्पणाग्रहः” नैष॰।

२ आक्रमे

३ अनुग्रहे

४ ग्रहणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रह¦ m. (-हः)
1. Favour, patronage.
2. Seizing, taking.
3. Surpassing, surmounting.
4. Power, ability. E. आङ्, ग्रह to take, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहः [āgrahḥ], Seizing, taking.

Attack.

Determination, strong attachment, persistence, insisting (स्नेह, अभिनिवेश); चले$पि काकस्य पदार्पणाग्रहः Naiṣadha; Dk.176; also Malli. on Ku.5.7.

Favour, patronage.

Surpassing, surmounting.

Moral power, courage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रह/ आ-ग्रह m. insisting on , strong or obstinate inclination for , obstinacy , whim Katha1s. S3a1rn3g.

आग्रह/ आ-ग्रह m. (= ग्रहण)seizing , taking L.

आग्रह/ आ-ग्रह m. favour , affection L.

"https://sa.wiktionary.org/w/index.php?title=आग्रह&oldid=490379" इत्यस्माद् प्रतिप्राप्तम्