आग्रहायण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायणः, पुं, मार्गशीर्षमासः । इति रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण¦ पु॰ अग्रहायण्या मृगशीर्षनक्षत्रेण युक्ता पौर्ण्ण-मासी आग्रहायणी अस्त्यत्र मासे ज्योत्स्ना॰ अण्।

१ चान्द्रमार्गशीर्षे मासि अग्रहायण्या युक्ता पौर्णमासी अण्। [Page0623-b+ 38]

२ चान्द्रमार्गशीर्षमासपोर्ण्णमास्यां स्त्री।
“आग्रहायण्याऊर्द्ध्वं तिसृष्वेवाष्टकासु” स्मृतिः।
“कार्त्तिक्या आग्रहायणीमासे” सि॰ कौ॰। यथा च मृगशीर्षनक्षत्रसम्बन्धात्मासस्य मार्गशीर्षत्वं तथोक्तम् सू॰ सि॰
“नक्षत्रनाम्नामासास्तु ज्ञेयाः पर्व्वान्तयोगतः” इति
“पूर्णमास्यां मृग-शीर्षनक्षत्रयोगात् मार्गशीर्षश्चान्द्रमासः मृगशीर्ष एव अग्र-हायणीनामा पौर्णमास्यां तत्सम्बन्धयोग्यत्वमेव तदर्थः अतएव
“कार्त्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्। अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू॰ सि॰तेन कृत्तिकारोहिणीभ्यां कार्त्तिकी मृगार्द्राभ्यांमार्गशीर्ष इत्यादि क्रमेण नक्षत्रद्वयसम्बन्धस्तत्रोक्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण¦ m. (-णः) A month so called, the first of the Hindu year ac- cording to some systems, (November-December.) E. अग्र beginning, and हायन a year; also अग्रहायण, the अ being unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण [āgrahāyaṇa] णि [ṇi] क [k], (णि) क a. [आग्रहायण्यां देयमृणं बुञ् ठञ् वा P.IV.3.5] To be paid on the full moon day in मार्गशीर्ष (as debt.). -कः, (-णिकः) [आग्रहायणी पौर्णिमास्य- स्मिन् मासे ठक् P.IV.2.22] The month of मार्गशीर्ष.

आग्रहायणः [āgrahāyaṇḥ], [= अग्रहायण-अण्] N. of the month of मार्गशीर्ष.

णी The full moon day of मार्गशीर्ष; कार्तिक्या आग्रहायणी मासे Sk.

A particular kind of Pākayajña.

N. of a constellation called मृगशिरस्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण m. = अग्र-हायण(See. ) Pa1n2. 5-4 , 36 Comm.

आग्रहायण m. a kind of पाक-यज्ञGaut. BhavP. i , etc.

आग्रहायण m. N. of the constellation मृग-शिरस्L.

आग्रहायण etc. See. above.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण पु.
मार्गशीर्ष (अगहन) महीने का नाम हि.गृ.सू. 2.17.1; यह लगभग दिसम्बर माह में पड़ता है।

"https://sa.wiktionary.org/w/index.php?title=आग्रहायण&oldid=490381" इत्यस्माद् प्रतिप्राप्तम्