आघोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघोषः [āghōṣḥ], Calling out, invocation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघोष/ आ-घोष m. calling out to , invocation Nir.

आघोष/ आ-घोष m. proclaiming , boastful statement Sarvad.

आघोष/ आ-घोष etc. See. आ-घुष्.

"https://sa.wiktionary.org/w/index.php?title=आघोष&oldid=490400" इत्यस्माद् प्रतिप्राप्तम्