आघ्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्रा [āghrā], 1 P.

To smell, smell at; गन्धमाघ्राय Me.21.

To kiss, touch (with the nose) as the head, आजघ्रुर्मूर्ध्नि बालांश्च Bk.14.12.

(Fig.) To attack; devour, seize upon; मामाघ्रातुमागतवान् Dk.6; कामाघ्रातया अनया 116 smitten, affected; Māl.5.29; Bh.3.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्रा/ आ- -जिघ्रति( p. -जिघ्रत्; ind.p. -घ्राय; Impv. 2. sg. -जिघ्र; impf. A1. आ-जिघ्रतMBh. ; perf. 3. pl. -जघ्रुःBhat2t2. )to smell anything( acc. ) AitUp. A1s3vGr2. Mn. etc. ; to smell at( acc. ) VS. MBh. etc. ; to kiss , kiss on( loc. ) MBh. R. etc. : Caus. -घ्रापयति, to cause to smell Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=आघ्रा&oldid=214861" इत्यस्माद् प्रतिप्राप्तम्