आघ्राण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्राणम्, क्ली, (आङ् + घ्रा + ल्युट्) तृप्तिः । इति हेमचन्द्रः ॥ गन्धग्रहणं । सो~का इति भाषा ॥ “भेदघ्रां गन्धाघ्राणतः ।” इति कथासरित्सारे १३ । १६ ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्राण¦ त्रि॰ आ + घ्रा--क्त।

१ गृहीतगन्धे पुष्पादौ नासि-कया यस्य गन्धज्ञानं जातं तस्मिन्

२ तृप्ते च भावे क्त।

३ गन्घग्रहणे

४ तृप्तौ च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्राण¦ m. (-णः)
1. Smelling.
2. Satisfaction, satiety. E. आङ्, घ्रा to smell, युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्राण [āghrāṇa], a.

Smelt (as flowers).

Satisfied.

णम् Smelling.

Satisfaction, satiety.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्राण/ आ-घ्राण n. smelling (the scent of) Gaut. Katha1s.

आघ्राण/ आ-घ्राण n. satiety L.

आघ्राण/ आ-घ्राण mfn. satiated L.

"https://sa.wiktionary.org/w/index.php?title=आघ्राण&oldid=490403" इत्यस्माद् प्रतिप्राप्तम्