आघ्रात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्रातः, त्रि, (आङ् + घ्रा + क्त) शिङ्घितः । आ- क्रान्तः । इति मेदिनी ॥ तृप्तः । इति हेमचन्द्रः ॥ (घ्राणविषयीकृतः । यथा, नागानन्दे । “नीताः किं न निशा शशाङ्कधवला नाघ्रातमिन्दीवरं ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्रात¦ त्रि॰ आ + घ्रा--क्त वा तस्य नत्वाभावः।

१ गृहीतगन्धेपुष्पादौ

२ तृप्ते

३ अस्पृष्टे च
“युग्माद्यनाघ्राततिथि-विषयम्” ति॰ त॰ रघुनन्दनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्रात¦ mfn. (-ताः-ता-तं)
1. Smelled, scented.
2. Surmounted, surpassed.
3. Satisfied, satiated. E. क्त participial affix after आघ्रा to smell, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्रात [āghrāta], p. p.

Smelt, scented, touched.

Satisfied.

Surmounted, surpassed. -तम् (Astron.) One of the ten kinds of eclipses; Bṛi. S.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघ्रात/ आ-घ्रात mfn. smelled at S3ak. (also अन्-neg. ) Hit. etc.

आघ्रात/ आ-घ्रात mfn. smelling (a scent) Hariv.

आघ्रात/ आ-घ्रात mfn. smelled , scented Sus3r.

आघ्रात/ आ-घ्रात mfn. satiated L.

आघ्रात/ आ-घ्रात mfn. = क्रान्तor आक्रान्तL.

आघ्रात/ आ-घ्रात mfn. = ग्रस्तसन्धिL.

आघ्रात/ आ-घ्रात n. (in astron. ) one of the ten kinds of eclipses VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=आघ्रात&oldid=490404" इत्यस्माद् प्रतिप्राप्तम्