आङ्

विकिशब्दकोशः तः

अर्थ:-अर्वाक्, अध:
उदाहरणम् -आ गहि। (अध: आगच्छ)- यास्क: १.६

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्, व्य, उपसर्गविशेषः । अस्यार्थः । ईषत् । यथा आपिङ्गलः । अभिव्याप्तिः । यथा आजन्म- ब्रह्मचारी । सीमा । यथा आसमुद्रक्षितोशानां । इति रघौ १ म सर्गे । धातुयोगजः । यथा आरो- हति । इत्यमरभरतौ ॥ समन्तात् । ग्रहणं । प्रत्यावृत्तिः । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ् अव्य।

ईषदर्थः

समानार्थक:आङ्,कु

3।3।240।2।1

परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे। आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे॥

पदार्थ-विभागः : , गुणः, परिमाणः

आङ् अव्य।

सर्वतोव्याप्तिः

समानार्थक:सम्मूर्च्छन,अभिव्याप्ति,आङ्

3।3।240।2।1

परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे। आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे॥

पदार्थ-विभागः : , क्रिया

आङ् अव्य।

सीमार्थः

समानार्थक:आङ्

3।3।240।2।1

परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे। आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

आङ् अव्य।

धातुयोगजार्थः

समानार्थक:आङ्

3।3।240।2।1

परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे। आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्¦ अव्य॰ अत--बा॰ डाङ् प्रयोगे तस्य ङित्त्वम्। आश-ब्दार्थे तच्छब्दे विवृतिः तत्र ईषदर्थे आताम्रः आपिङ्गलःअभिव्याप्तौ ब्रह्मास्त्यासकलात्। सीमायाम्
“आसमुद्रक्षि-तीशानामानाकरथवर्त्म नाम्” रघुः धातुविशेषयोगेनार्थं-विशेषे आगच्छति आतिष्ठते आलम्बते
“तुलां यदारोहतिदन्तवाससा” अभ्यासे आवृत्तिः अभ्यावृत्तः। प्रत्यावृत्तौप्रत्यागच्छति। समन्ताद्वृत्तौ आचितः आकीर्ण्णः।

"https://sa.wiktionary.org/w/index.php?title=आङ्&oldid=214865" इत्यस्माद् प्रतिप्राप्तम्