आचक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचक्ष् [ācakṣ], 2 Ā.

To speak, announce, declare, teach, tell, relate, communicate, say, narrate (usually with dat. of person); गुरवे... प्रस्तुतमाचचक्षे R.5.19,12.55,14. 36; Ms.4.59,81; M.5; इत्याख्यानविद आचक्षते Māl.2; sometimes with acc.; तत्त्वां किमाचक्ष्महे Bv.1.63 say to or address.

To name, call, say; शर्व इति प्राच्या आचक्षते Śat. Br.

To divine, bespeak; यथा मे हृदय- माचष्टे M.4.

To make known, acquaint, introduce to.

To look at, inspect (Ved.). आ चष्ट आसां पाथो नदीनाम् Rv.7.34.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचक्ष्/ आ- A1. -चष्टे( Pot. 2. sg. -चक्षीथास्; perf. -चचक्षे)to look at , inspect RV. vii , 34 , 10 ; to tell , relate , make a communication about( acc. ) , announce , declare , make known , confess TS. vii S3Br. etc. ; to acquaint , introduce to( acc. ) MBh. xiii , 1986 R. ; to address any one( acc. ) Das3. ; to call , name S3Br. A1s3vGr2. etc. ; to signify Pa1n2. Sch.

"https://sa.wiktionary.org/w/index.php?title=आचक्ष्&oldid=214903" इत्यस्माद् प्रतिप्राप्तम्