आचमनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचमनीयम्, क्ली, (आचम्यतेऽनेन । आङ् + चम् + अनीयर् ।) मुखप्रक्षालनार्थजलं । तद्दानविधि- र्यथा, कालिकापुराणे ६७ अध्यायः ॥ “दद्यादाचमनीयन्तु सुगन्धिसलिलैः शुभैः । कर्पूरवासितैर्व्वापि कृष्णागुरुसुधूपितैः ॥ यथा तथा सुगन्धैर्व्वा प्रसन्नैः फेनवर्ज्जितैः । तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत् ॥ उदकं दीयते यत्तु प्रसन्नं फेनवर्ज्जितं । आचमनाय देवेभ्यस्तदाचमनमुच्यते ॥ केवलं तोयपात्रेण तदा दद्यान्नमिश्रितं । वासितन्तु सुगन्ध्याद्यैः कर्त्तव्यं यदि लभ्यते ॥ आयुर्ब्बलं यशोवृद्धिं प्रदायाचमनीयकं । लभते साधको नित्यं कामांश्चैव यथेप्सितान्” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचमनीय¦ न॰ आचमनाय दीयते वृद्धात् छ आ + चम--करणेबा॰ अनीयर् वा। आचमनीयार्थेदेये जातीफलादिचूर्ण्णमि-श्रिते षट्पलमिते

१ जले आचमनशब्दे प्रमाणमुक्तम्।
“आचमनीयमाचनीयमाचमनीयं प्रतिगृह्यतामिति” भवदे॰कर्मणि अनीयर्। पेयजले

२ स्वार्थे कन् तत्रैव। अर्घ्यमा-चनीयकम्” षोडशोपचारः
“उच्छिश्चोऽप्यशुचिर्वापियस्य स्मरणमात्रतः। शुद्धिमाप्नोति तस्मैते पुनराचमनीय-कम्” गौतमीयम्। [Page0630-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचमनीय¦ n. (-यं)
1. Water for rincing the mouth.
2. A gargle. E. आङ् before चम् to eat, affix अनीयर्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचमनीय [ācamanīya], pot. p. Used for rinsing the mouth. -यम्, -आचमनीयकम् Water used for rinsing the mouth; a gargle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचमनीय m. a vessel used for आ-चमनA1s3vGr2.

आचमनीय n. water used for आ-चमनA1s3vGr2. Kaus3. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=आचमनीय&oldid=214920" इत्यस्माद् प्रतिप्राप्तम्