आचम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचम् [ācam], 1 P.

To sip, lick, lap, drink (a small quantity); नाचेमे हिममपि वारि वारणेन Ki.7.34; पर्याप्त- माचामति U.4.1; Bv.4.38; त्रिराचामेदपः पूर्वम् Ms.2.6, 5.139.

To rinse the mouth (with instr. of the thing); Ms.2.61.

To lick up, dry or drink up, absorb; आचामति स्वेदलवान् मुखे ते R.13.2. -Caus. To cause to sip water; पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः Ms.3.251,5.142.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचम्/ आ- -चामति( Pa1n2. 7-3 , 75 ) to sip (water) from the palm of the hand for purification (with instr. Mn. ii , 61 ) S3Br. TBr. etc. ; ( perf. 3. p. -चेमुः)to lap up , lick up , absorb , cause to disappear (as the winds lick up moisture Ragh. ix , 68 ; xiii , 20 ):Caus.( ind.p. -चमय्य)to cause to sip (water) for purification S3a1n3khGr2. ; ( Pot. -चामयेत्; p. -चामयत्)to cause to sip water Mn.

"https://sa.wiktionary.org/w/index.php?title=आचम्&oldid=214922" इत्यस्माद् प्रतिप्राप्तम्