आचारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारी, स्त्री, (आङ् + चार + ङीष्) हिलमो- चिका लता । इति राजनिर्घण्टः ॥ हेलञ्चा इति ख्याता । आचारविशिष्टे त्रि । (हिलमोचिका- शव्देऽस्या गुणादयो ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारी¦ स्त्री॰ सम्यक् चारः प्रसरणं यस्याः गौ॰ ङीष्। (हेलञ्चा) हिलमोचिकालतायाम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारी [ācārī], N. of a plant (हिलमोचिका; Mar. चाकवत).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारी/ आ-चारी f. the plant Hingtsha Repens L.

"https://sa.wiktionary.org/w/index.php?title=आचारी&oldid=490440" इत्यस्माद् प्रतिप्राप्तम्