आचार्यानी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार्यानी स्त्री।

आचार्यभार्या

समानार्थक:आचार्यानी

2।6।15।1।1

आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा। उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा॥

पति : मन्त्रव्याख्याकर्ता

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार्यानी [ācāryānī], [आचार्य-स्त्रियाम् आनुक् P.IV.1.49 Vārt.] The wife of an आचार्य or holy preceptor; शत्रुमूलमनुत्खाय न पुनर्द्रष्टुमुत्सहे । त्र्यम्बकं देवमाचार्यमाचार्यानीं च पार्वतीम् Mv.3.6. cf. आचार्यानी भर्तृयोगे आचार्या तूपदेशिनी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार्यानी f. (with dental न्Va1rtt. on Pa1n2. 4-1 , 49 )the wife of an आचार्यMcar. 40 , 15 (with cerebral ण्)

"https://sa.wiktionary.org/w/index.php?title=आचार्यानी&oldid=490445" इत्यस्माद् प्रतिप्राप्तम्