आचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचि [āci], 5 U.

To accumulate, heap up, collect.

To load with, fill or cover with, cover over, spread; शैलैरिवाचिनोद् भूमिम् Bk.17.69,14.46,47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचि/ आ- P. -चिनोति([ Ka1tyS3r. ]) A1. -चिनुते([ BhP. ])to accumulate; ( perf. -चिचाय, 2. du. A1. -चिक्याते)to cover with( instr. ) Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=आचि&oldid=214999" इत्यस्माद् प्रतिप्राप्तम्