आच्छादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छादनम्, क्ली, (आङ् + छद् + ल्युट् ।) वस्त्रं । इत्यमरः ॥ संपिधानं । अपवृतिमात्रं । इति मेदिनी ॥ (यथा मनुः । ३ । ५९ ॥ “तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छादन नपुं।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

1।3।13।1।4

अपिधानतिरोधानपिधानाच्छादनानि च। हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥

पदार्थ-विभागः : , क्रिया

आच्छादन नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

2।6।115।2।2

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

आच्छादन नपुं।

सम्पिधानम्

समानार्थक:आच्छादन

3।3।125।1।1

आच्छादने संपिधानमपवारणमित्युभे। आराधनं साधने स्यादवाप्तौ तोषणेऽपि च॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छादन¦ न॰ आ + छद--णिच्--करणे ल्युट्। आवरण-साधने

१ वस्त्रे भावे ल्युट्।

२ आवरणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छादन¦ n. (-नं)
1. Cloth, clothes.
2. Covering, disappearance.
3. A co- vering, a sheath, mantle, cloak, &c. E. See the last, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छादनम् [ācchādanam], 1 Covering, concealing, hiding.

A covering, sheath.

Cloth, clothes; भूषणाच्छादनाशनैः Y.1.82.

A mantle, cloak &c.

Disappearance.

The wooden frame of a roof.

A bed-sheet; स तद्विहाय शयनं पाण्डुराच्छादनास्तृतम् Rām.7.37.11. -Comp. -वस्त्रम् The lower garment; Pt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छादन/ आ-च्छादन n. covering , concealing , hiding Ka1tyS3r.

आच्छादन/ आ-च्छादन n. cloth , clothes , mantle , cloak Pa1n2. A1p. Mn. MBh. etc.

आच्छादन/ आ-च्छादन n. a cover for a bed R. vii , 37 , 11

आच्छादन/ आ-च्छादन n. the wooden frame of a roof L.

"https://sa.wiktionary.org/w/index.php?title=आच्छादन&oldid=490452" इत्यस्माद् प्रतिप्राप्तम्