सामग्री पर जाएँ

आच्छोदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छोदनम्, क्ली, (आङ् + छिद् + ल्युट् । ततः पृषो- दरादित्वात् इत ओत् ।) मृगया । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छोदन नपुं।

मृगया

समानार्थक:आच्छोदन,मृगव्य,आखेट,मृगया

2।10।23।2।1

विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः। आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छोदन¦ n. (-नं) Hunting, the chase. E. आङ् before चुद to command, with ल्युट् affix, च becomes छ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छोदनम् [ācchōdanam], Hunting, chase.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आच्छोदन/ आ-च्छोदन n. hunting , the chase L. ( v.l. आ-क्षोद्See. )

"https://sa.wiktionary.org/w/index.php?title=आच्छोदन&oldid=490462" इत्यस्माद् प्रतिप्राप्तम्