आजन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजन् [ājan], 4 A.

To be born or come into existence, to be produced or born from; सस्यमिव मर्त्यः पच्यते सस्यमिव आजायते पुनः Kaṭh.1.1.6.

To beget, cause to be born, render prolific; आ नः प्रजां जनयतु प्रजापतिः Rv.1.85.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजन्/ आ- A1. -जायते( Impv. -जायताम्[ VS. AV. A1s3vGr2. ] ; aor. 2. sg. -जनिष्ठास्; 3. sg. -जनिष्ट, or आ-जनि; Prec. -जनिषीष्ट)to be born RV. etc. : Caus. ( Subj. 2. du. A1. -जनयावहै)to beget , generate AV. xiv , 2 , 71 ; ( Impv. -जनयतु)to cause to be born RV. x , 85 , 43 ; ( Impv. 2. sg. -जनय)to render prolific RV. i , 113 , 19.

"https://sa.wiktionary.org/w/index.php?title=आजन्&oldid=215082" इत्यस्माद् प्रतिप्राप्तम्