आजन्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजन्म(न)¦ अव्य॰ जन्मनः पर्य्यन्तम् सीमायाम् अव्ययी॰वा अच्। जन्मपर्य्यन्ते
“सोऽहमाजन्मशुद्धानाम्” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजन्म [ājanma] न्मम् [nmam], न्मम् ind. From or ever since birth. -Comp. -सुरभिपत्रः N. of a plant (the leaves of which are fragrant from their first appearance) (Mar. काळा मरवा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजन्म/ आ-जन्म ind. (generally in comp. )from birth , since birth Ragh. i , 5 Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=आजन्म&oldid=490469" इत्यस्माद् प्रतिप्राप्तम्