आजाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजाति¦ स्त्री आ + जन--क्तिन्। आजनने जन्मनि
“ताड-यित्वा तृणेनापि संवादान्मतिपूर्ब्बकम्। एकविंशतिमाजातीःपापयोनिषु जायते।
“साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारु-णैर्भृशम्। विवशः शतमाजातीस्तस्मात्साक्ष्ये वदेदृतम्” इति च मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजातिः [ājātiḥ], f. Birth, origin; एकविंशतिमाजातीः पापयोनिषु जायते Ms.4.166.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजाति/ आ-जाति f. birth Mn. iv , 166 ; viii , 82.

आजाति/ आ-जाति See. आ-जन्.

"https://sa.wiktionary.org/w/index.php?title=आजाति&oldid=490476" इत्यस्माद् प्रतिप्राप्तम्