आजीविक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीविकः [ājīvikḥ], A religious mendicant of the sect founded by Gosāla Maṅkhaliputra, following special rules with regard to livelihood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीविक m. " following special rules with regard to livelihood " , a religious mendicant of the sect founded by गोशाल(Makkhaliputra) Jain. VarBr2.

"https://sa.wiktionary.org/w/index.php?title=आजीविक&oldid=490495" इत्यस्माद् प्रतिप्राप्तम्