आजीविका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीविका¦ स्त्री आजीवयति आ + जीव णिच्--ण्वुल्। जोविकायां वृत्तौ जीवनार्थे व्यापारे। आ + जीव--कर्त्तरिण्वुल्। आजीवकः आजीवनकर्त्तरि त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीविका [ājīvikā], Profession, means of subsistence.

"https://sa.wiktionary.org/w/index.php?title=आजीविका&oldid=490496" इत्यस्माद् प्रतिप्राप्तम्