आज्ञप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञप्तः, त्रि, (आ + ज्ञा + णिच् + क्त ।) आज्ञा- प्राप्तः । यथा, देवीमाहात्म्यम् । “आज्ञप्तास्तु ततो दैत्याञ्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञप्त¦ त्रि॰ आ + ज्ञा--णिच् पुक् क्त ह्रस्वः। आदिष्टे कृतादेशे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञप्त¦ mfn. (-प्तः-प्ता-प्तं) Ordered, commanded. E. आङ् before ज्ञप causal of ज्ञा and क्त affix; also आज्ञापित।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञप्त [ājñapta], a. Ordered, commanded; भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः Rām.7.6.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञप्त/ आ-ज्ञप्त mfn. ordered , commanded Mn. ii , 245 R. etc.

"https://sa.wiktionary.org/w/index.php?title=आज्ञप्त&oldid=490501" इत्यस्माद् प्रतिप्राप्तम्