आज्ञाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञाकर¦ त्रि॰ आज्ञया करोति कृ--अच्

३ त॰। आज्ञानु-सारेण कर्मकर्त्तरि दासादौ णिनि आज्ञाकारी तत्रैव त्रि॰स्त्रियां ङीप्। क्विप् आज्ञाकृत् तत्रैवार्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञाकर¦ mfn. (-रः-री-रं) Obeying, obedient, performing an order. m. (-रः) A servant. E. आज्ञा and कर who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञाकर/ आ-ज्ञा--कर m. " executing an order " , a servant R. iv , 9 , 4 , etc.

"https://sa.wiktionary.org/w/index.php?title=आज्ञाकर&oldid=490503" इत्यस्माद् प्रतिप्राप्तम्