सामग्री पर जाएँ

आज्ञाकारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञाकारी, [न्] त्रि, (आज्ञा + कृ + णिन् ।) आ- ज्ञया कर्म्मकारी । आज्ञावहः । आज्ञानुवर्त्ती ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञाकारिन्¦ mfn. (-री-रिणी-रि) Obedient, ministrant, one who obeys or executes orders. E. आज्ञा and कारिन् who acts.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञाकारिन्/ आ-ज्ञा--कारिन् mfn. one who executes orders , a minister L.

"https://sa.wiktionary.org/w/index.php?title=आज्ञाकारिन्&oldid=215190" इत्यस्माद् प्रतिप्राप्तम्