आज्ञापत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञापत्रम्, (आज्ञायै पत्रं ।) क्ली आदेशलिपिः । निदेशलिखनं । हुकुमनामा इति पारस्यभाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञापत्र¦ न॰ आज्ञाज्ञापकं पत्रम् शाक॰ त॰। आदेशज्ञापके पत्रे (हुकुमनामा)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञापत्र¦ n. (-त्रं) An edict, a written order. E. आज्ञा and पत्र a page.

"https://sa.wiktionary.org/w/index.php?title=आज्ञापत्र&oldid=490509" इत्यस्माद् प्रतिप्राप्तम्