आज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्यम्, क्ली, (आङ् पूर्ब्बात् अञ्जेः संज्ञायामिति क्यप् ।) घृतं । इत्यमरः ॥ श्रीवासः । इत्यजय- पालः ॥ (यागक्रियासाधनं तैलदुग्धादिकमपि आज्यशब्देनोच्यते । यदुक्तं गृह्यसङ्गहे । “घृतं वा यदि वा तैलं पयो वा दधि यावकं । आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते” ॥ यथा रघुवंशे । ७ । २० । “तत्रार्चितो भोजपतेः पुरोधाः हुत्वाग्निमाज्यादिभिरग्निकल्पः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्य नपुं।

घृतम्

समानार्थक:घृत,आज्य,हविस्,सर्पिस्

2।9।52।1।2

घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम्. तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्य¦ न॰ आज्यते आ + अन्ज--क्यप् नलोपः।

१ घृते।
“सर्पि-र्विलीनमाज्यं स्याद्घनीभूतं वृतं भवेदित्युक्ते

२ विलीने सर्पिषि
“स्रुवेण दक्षभागादाज्यं गृहीत्वा” भवदेवः
“पूतं पवित्रेणे-वाज्यमापः शुन्धन्तु मैनसः” द्रुपदमन्त्रः

३ श्रीवासे चन्द्रनेपु॰ अजयपालः।
“आजिमीयुस्तस्मादाज्यानामाज्यत्वमितिनिरुक्तेसामस्तोमभेदे। स च” स्तोमः सामवि॰ ब्रा॰ भा॰ उक्तः
“वहिष्पवमानसूक्तस्व आद्यम् अग्न आयाहिवीतये” इत्यादि सूक्तम्, आनो मित्रावरुण इति द्वितीयम्
“आयाहिमुच्य आहत इति” तृतीयम्।
“इन्द्राग्नी आगतमित्यादिचतुर्थम्” उत्तरा॰

१ प्र॰

३ ,

५ ,

६ ,

७ , सूक्तानि तान्येतानिंप्रातः सवने गायत्रसाम्ना गीयसानानि आज्यस्तोत्रा-ण्युच्यन्ते तेषु चाज्यस्तोत्रेषु पञ्चदश स्तोमो भवति तस्यस्तोमस्य विष्टुतिरेवमाम्नायते।
“पञ्चभ्योहिंकरोतिस तिसृभिः स एकया स एकया पञ्चभ्योहिंकरोतिसएकया स तिसृभिः स एकया पञ्चभ्योहिङ्करोति सएकया स एकया स तिसृभिः” सामविधानब्राह्मणम्
“एवं त्रिरावर्त्त्यं तत्र प्रथमावृत्तौ प्रथमायास्त्रिरा-वृत्तिः द्वितीयावृत्तौ मध्याया स्त्रिरभ्यासः। तृतीयावृत्तौउत्तमायास्त्रिरभ्यासः। सोऽयं पञ्चदशस्तोम इति”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्यम् [ājyam], [आज्यते, आ-अञ्ज्-क्यप्]

Clarified butter, ghee; मन्त्रो$हमहमेवाज्यम् Bg.9.16. आज्यधूमोद्गमेन Ś.1.15; (it is often distinguished from घृत; सर्पिर्विलीनमाज्यं स्याद् घनीभूतम् घृतं भवेत्).

(In a wider sense) Oil, milk &c. used instead of clarified butter; घृतं वा यदि वा तैलं पयो वा दधि यावकम् । आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते ॥

N. of a sort of chant or religious service (सामस्तोमभेदः); आजिमीयुस्तस्मादाज्यानामाज्यत्वम् Nir.

Turpentine. -Comp. -ग्रहः, -पात्रम्, -स्थाली a vessel or dish to hold clarified butter. -दोहम् a hymn to be recited by a Sāmavedin. -प a. drinking ghee. (-पाः pl.) a class of Manes who are the sons of Pulastya and the ancestors of the Vaiśya order; पुलस्त्यस्या- ज्यपाः पुत्राः Mb.; Ms.3.197-8. -भागः A portion of clarified butter; (du.) belonging to Agni and Soma; यदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् Māṇd.1.2.2. -भुज् m.

an epithet of Agni (the consumer of clarified butter).

a god, deity. -वारिः 'sea of clarified butter', one of the seven seas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्य m. a descendant of अज, ( g. गर्गा-दिSee. )

आज्य n. ( अञ्ज्Va1rtt. on Pa1n2. 3-1 , 109 ), melted or clarified butter (used for oblations , or for pouring into the holy fire at the sacrifice , or for anointing anything sacrificed or offered) RV. x AV. VS. etc.

आज्य n. (in a wider sense) oil and milk used instead of clarified butter at a sacrifice

आज्य n. N. of a sort of chant( शस्त्र)connected with the morning sacrifice AitBr. S3Br. KaushBr.

आज्य n. N. of the सूक्तcontained in the aforesaid शस्त्र, KaushBr.

आज्य n. N. of a स्तोत्रconnected with that शस्त्रTa1n2d2yaBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--good to be seen first after rising from one's bed; फलकम्:F1:  भा. X. ७०. १२; वा. २९. ३०.फलकम्:/F as a sacrificial offering. फलकम्:F2:  Br. IV. 1. ९८; वा. १००. १०३.फलकम्:/F
(II)--one of the nine sons of सावर्णि. वा. १००. २२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ājya. See Ghṛta.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्य न.
(आ + अञ्ज - क्यप्) 1. घृत की आहुति की प्रक्रिया (तन्त्र) का नाम। अन्य प्रक्रिया परिचरण के रूप में जानी जाती है। अन्त्येष्टि-संस्कार के समय निर्मित अगिन् पर इसके दक्षिणी भाग से इस प्रक्रिया से बारह चम्मच भर घृत की एक आहुति दी जाती है, श्रौ.को. (अं) I.ii.1०.78; बौ.श्रौ.सू. 3.12; 2०.22; 24.33; 28.5; 12; 2. पिघला हुआ घृत, आहुति के आवश्यक द्रव्यों में एक, जिसे पवित्र करने वाले पवित्रों से ढके हुए पात्र ‘स्थाली’ में उड़ेला जाता है, गार्हपत्य के जलते अंगारों पर पुनः पुनः पिघलाया जाता है। पवित्रों को इसके ऊपर आगे एवं पीछे की ओर घुमाया जाता है, आप.श्रौ.सू. 2.6.1-7 (दर्श)। आज्य शब्द का अर्थ है घृत, का.श्रौ.सू. 1.8.36 (टीका); जब किसी अन्य द्रव्य का उल्लेख न हुआ हो तो आज्य ही एकमात्र आहुति द्रव्य होता है, का.श्रौ.सू. 1.8.38; - गान एक स्तोत्र का गायन है, ला.श्रौ.सू. 7.13.०; 3. सोम में प्रयुक्त प्रशस्ति (स्तोत्र), जै.ब्रा. I. 32०।

"https://sa.wiktionary.org/w/index.php?title=आज्य&oldid=490517" इत्यस्माद् प्रतिप्राप्तम्