आञ्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्छ् [āñch], 1 P. (आञ्छति, आनञ्छ, आञ्छित)

To lengthen, stretch, extend.

To make straight.

To regulate, bring or draw into the right position; set (as a bone or leg); चक्रयोगेनाञ्छेदूर्वस्थि निर्गतम् Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्छ् आञ्छति( Pot. आञ्छेत्; perf. आञ्छ, or अनाञ्छPa1n2. Siddh. )to stretch , draw into the right position , set (a bone or leg) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आञ्छ्&oldid=215247" इत्यस्माद् प्रतिप्राप्तम्