सामग्री पर जाएँ

आञ्जनेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेयः, पुं, (अञ्जनाया अपत्यं, अञ्जना + ढक् ।) अञ्जनानामवानरीपुत्त्रः । स तु हनूमान् । इति त्रिकाण्डशेषः ॥ (यथा महानाटके । “उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयं” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेय¦ पु॰ अञ्जनाया अपत्यं ढक्। अञ्जनागर्भजाते हनू-मति वानरे।
“अञ्जनागर्भसंभूतो वायुपुत्रो महाबलः”। हनुमत्स्तुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेय¦ m. (-यः) A name of the monkey HANUMA4N. E. अञ्जना the mother of HANUMA4N, and ढक् patronymic affix which leaves एय।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेयः [āñjanēyḥ], [अञ्जनायाः अपत्यं ढक्] N. of Māruti.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेय m. " son of अञ्जना" , N. of the monkey हनुमत्Mcar.

"https://sa.wiktionary.org/w/index.php?title=आञ्जनेय&oldid=490529" इत्यस्माद् प्रतिप्राप्तम्