आटि

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

  • [[]]
  • [[]]
  • [[]]

अनुवादाः[सम्पाद्यताम्]

  • आङ्गल-duck()
  • मलयालम्-[[*

हिन्दि-कलहम्सम्()

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटिः, पुं, (आङ् + अट + इन् ।) पक्षिविशेषः । शरालि इति ख्यातः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटि स्त्री।

आडिः

समानार्थक:शरारि,आटि,आडि

2।5।25।1।2

शरारिराटिराडिश्च बलाका बिसकण्ठिका। हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटि¦ पु॰ आ + अट्--इण्।

१ शरारिपक्षिणि।

२ मत्स्यभेदे चजातित्वेन स्त्रियां वा ङीप्। छात्र्यादिषु पाठात् शाला-शब्दे परेऽस्योदात्तत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटि¦ m. (-टिः) The S'arali, a bird so called, (Turdus ginginianus.) E. आङ् before अट to go, इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटिः [āṭiḥ], [आ-अट्-इण्]

A kind of bird (शरारि) (also written आटि) cf. आटिराडी शराडी च शरारी राडिराडिका

A sort of fish. -Comp. -मुखः, -खम् a surgical instrument used in blood letting (so called from its being like the beak of the bird आटि).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटि f. N. of the bird Turdus Ginginianus Pa1rGr2. (See. आडिand आति.)

"https://sa.wiktionary.org/w/index.php?title=आटि&oldid=490536" इत्यस्माद् प्रतिप्राप्तम्