आढ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आढ्यः, त्रि, (आढौकते ढौकृ गतौ बाहुलकात् ढ्यः ।) धनवान् । इत्यमरः ॥ युक्तः । विशिष्टः । अन्वितः । यथा, धनाढ्यः गुणाढ्य इत्यादिः ॥ (यथा मनुः ८ । १६९ । “चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिड् नृपः” । यथा भगवद्गीतायां, -- “आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आढ्य वि।

बहुधनः

समानार्थक:इभ्य,आढ्य,धनिन्

3।1।10।2।2

गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ। इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आढ्य¦ त्रि॰ आ + ध्यै--क पृषो॰।

१ युक्ते,

२ विशिष्टे

३ सम्पन्ने

४ धनिनि च। युक्ते धनाढ्यः पुण्याढ्यः विनयाढ्यः। सम्पन्नः सम्पद्युक्तः
“आढ्यास्तथाऽव्यसनिनः स्वनुरक्ताश्चसर्व्वदा” भा॰ स॰ प॰

५ अ॰।
“आढ्योदृप्यति दृप्तोधर्म्म-मतिक्रामति धर्ममतिक्रामन् पापं करोतीति नीलकण्ठधृतास्मृतिः
“घेनुःपञ्चभिराढ्यानाम्” स्मृतिः
“आढ्यादिवप्रापणिकादजस्रम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आढ्य¦ mfn. (-ढ्यः-ढ्या-ढ्यं)
1. Opulent, wealthy, rich.
2. Abounding in, pro- ductive.
3. Having, being possessed of. E. आङ्, ध्यै to consider, to meditate, क irregular aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आढ्य [āḍhya], a. [आ-ध्यै-क पृषो˚ Tv.]

Rich, wealthy; आढ्यो$भिजनवानस्मि को$न्यो$स्ति सदृशो मया Bg.16.15; Pt.5. 8; Ms.8.169.

(a) Rich in, abounding in, possessing abundantly, with instr. or as the last member of comp.; सत्य˚ Pt.3.9 very truthful; वंशसंपल्लावण्याढ्याय Dk.18; एवमादिगुणैराढ्यः Vet.; समुद्रमिव रत्नाढ्यम् Rām. (b) Mixed with, watered with; गन्धाढ्य, स्रज उत्तमगन्धाढ्याः Mb.; मूत्राढ्यैः करञ्जफलसर्षपैः Suśr.

Abundant, copious. -Comp. -आडु a. striving to get wealth. -कुलीन a. [आढ्यकुले भवः ] Descended from a rich family. -चर a. (-री f.) [भूतपूर्व आढ्यः चरट्] once opulent. -रोगः Rheumatism, gout. -वातः [आढ्यो वातो यत्र] a convulsive or rheumatic palsy of the loins.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आढ्य mf( आ)n. (? fr. आर्ध्य, ऋध्; or fr. आर्थ्यNBD. ), opulent , wealthy , rich S3Br. ix

आढ्य mf( आ)n. xiv Mn. etc.

आढ्य mf( आ)n. rich or abounding in , richly endowed or filled or mixed with( instr. or in comp. ) R. Pan5cat. etc.

आढ्य mf( आ)n. (in arithm. ) augmented by( instr. )

"https://sa.wiktionary.org/w/index.php?title=आढ्य&oldid=490547" इत्यस्माद् प्रतिप्राप्तम्