आण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्ड¦ त्रि॰ अण्डेभवः अण्।

१ अण्डसम्भवे पक्षिप्रभृतौस्त्रियां ङीप् वेदे तु क्वचित् टाप्।
“आण्डेव भित्त्वां शकु-नस्य गर्भम्” ऋ॰

१ ,

६८ ,

७ ,

२ अण्डजाते हिरण्यगर्भे पु॰
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयंब्रह्मा सर्व्वलोकपितामह” इति मनूक्तेस्तस्याण्डजातत्वात्तथात्वम्।
“विराड्वहेमावाण्डौ स्वराट् च” शत॰ ब्रा॰। अण्डमेव स्वार्थे अण्।

३ पुरुषवृषणेस्वार्थिकप्रत्ययस्य क्वचित्लिङ्गवचनातिक्रमस्येष्टत्वात् पु॰
“यस्य ह्याण्डौ भवतःरेतः सिञ्चति” शत॰ ब्रा॰।
“आनन्दनन्दामाण्डौ मे” यजु॰

२० ,

९ ,
“आण्डौ वृषणौ” वेददी॰।
“अण्डं वृषणोऽस्त्यस्यअण्।

४ वृषणयुक्ते
“आण्डौ वै रेतःसिचौ” शत॰ ब्रा॰। अण्डेन निर्वृत्तः अण्। अण्डनिर्वृत्ते

५ कपालरूपे द्युलोकेभूलोके च।
“तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्[Page0647-a+ 38] स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा। ताभ्यां स श-कलाभ्याञ्च दिवं भूमिञ्च निर्ममे इति” मनुनाऽण्डशक-लाभ्यां तयोरुत्पत्तिप्रतिपादनात्तयोस्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्ड¦ n. (-ण्डं) A multitude of eggs, &c. E. अण्ड and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्ड [āṇḍa], a. [अण्डे भवः अण्] Born from an egg (as a bird). -डः An epithet of Hiraṇyagarbha or Brahmā.

डम् A multitude of eggs, brood.

Scrotum. -डौ (Ved.) The testicles. क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः Av.9.7.13. -Comp. -कोशः An egg. -ज a. born from eggs. (-जः) a bird or a serpent. (-जम्) the body of a bird; आण्डजं जीवजमुद्भिज्जम् Ch. Up.6.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्ड n. (fr. अण्ड) , an egg RV. AV. etc.

आण्ड m. du. ( औ)the testicles AV. ix , 7 , 13 VS. etc.

"https://sa.wiktionary.org/w/index.php?title=आण्ड&oldid=490556" इत्यस्माद् प्रतिप्राप्तम्