आण्डज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्डज¦ पु॰ अण्डात् जायते जन--ड स्वार्थे अण्।

१ अण्डजे पक्षिसर्पादौ।

२ तच्छरीरे न॰
“तेषां खल्वेषांभूतानां त्रीण्येव वीजानि भवन्त्याण्डजं जीवजमुद्भि-ज्जम्” इति छा॰ उ॰।
“तेषां जीवाविष्टानां ख-ल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्द्देशा-न्नतु तेजः प्रभृतीनाम्। तस्मात्तेषां खल्वेषां भूतानांपशुपक्षिस्थावरादीनां त्रीण्येव नातिरिक्तानि वीजानिकारणानि भवन्ति। कानि तानीत्युच्यन्ते। अण्डजम-ण्डाज्जातम् अण्डजमेवाण्डजं पक्ष्यादि। पक्षिसर्पादिभ्योहि पक्षिसर्पादयो जायमाना दृश्यन्ते। तेन पक्षी पक्षिणांवीजम् सर्पः सर्पाणां वीजम्। तथाऽन्यदप्यण्डाज्जातंतज्जातीयानां वीजमित्यर्यः॥ नन्वण्डाज्जातमण्डजमुच्यतेऽतोऽण्डमेवं वीजमिति युक्तं कथमाण्डजं वीजमुच्यते। सत्यसेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्वतन्त्राश्रुतिर्यत आहाण्डजाद्येव वीजं नाण्डादीति। दृश्यतेचाण्डजाद्यभावे तज्जातीयसन्तत्यभावो नाण्डाद्यभावे। अतोऽण्डजादीन्येव वीजान्यण्डजादीनाम्” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्डज/ आण्ड--ज mfn. ( आण्ड-)born from an egg ChUp. AitUp.

आण्डज/ आण्ड--ज m. a bird Suparn2.

"https://sa.wiktionary.org/w/index.php?title=आण्डज&oldid=490557" इत्यस्माद् प्रतिप्राप्तम्