सामग्री पर जाएँ

आतत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतत¦ त्रि॰ आ + तन--क्त। विस्तृते
“आततज्यमकरोत् स संसदा” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतत¦ mfn. (-तः-ता-तं) Spread, extended. E. आङ् before तन to spread, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतत/ आ-तत mfn. spread , extended , stretched or drawn (as a bow or bow string) RV.

आतत/ आ-तत mfn. long (as a way) ChUp.

आतत/ आ-तत mfn. fixed on , clinging to( loc. ) RV. i , 22 , 20 ; 105 , 9 Pras3naUp. (See. अन्-आत्.)

"https://sa.wiktionary.org/w/index.php?title=आतत&oldid=490563" इत्यस्माद् प्रतिप्राप्तम्