आततायी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आततायी, [न्] त्रि, (आतत + अय + णिन् ।) बधोद्यतः । इत्यमरः ॥ “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥ आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिबधे दोषो हन्तुर्भवति कश्चन” ॥ इति भगवद्गीताटीकायां श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=आततायी&oldid=490564" इत्यस्माद् प्रतिप्राप्तम्