आतप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतपः, पुं, (आङ् + तप + अच् ।) रौद्रं । तत्पर्य्यायः । प्रकाशः २ द्योतः ३ । इत्य- मरः ॥ दिनज्योतिः ४ सूर्य्यालोकः ५ दिनप्रभा ६ रविप्रकाशः ७ प्रद्योतः ८ तमारिः ९ तापनः १० द्युतिः ११ । अस्य गुणाः । कटुत्वं । रूक्षत्वं स्वदमूर्च्छातृष्णादाहवैवर्ण्यजनकत्वं । नेत्ररोगप्रको- पनत्वञ्च ॥ इति राजनिर्घण्टः ॥ (“आतपः कटुको रुक्षः स्वेदमच्छातृषावहः । दाहवैवर्ण्यजननो नेत्ररोगप्रक्रोपनः” ॥ “आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत् । दाहवैवर्ण्यकारी च” इति सुश्रुतः ॥ यथा शाकुन्तले, -- “कथमातपे गमिष्यसि परिवाधाकोमलैरङ्गैः” ॥ यथा ऋतुसंहारे, ११ । -- “मृगाः प्रचण्डातपतापिता भृशम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतप पुं।

आतपः

समानार्थक:प्रकाश,द्योत,आतप

1।3।34।2।5

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतप¦ पु॰ आ--तप--घ।

१ उद्द्योते,

२ निविडकिरणेरौद्रे च।
“आतपः कटुकोरूक्षः स्वेदमूर्च्छातृषा-[Page0649-a+ 38] प्रदः। दाहवैवर्ण्यजननोनेत्ररोगप्रकोपनः” सुश्रुतः।
“भवति वपुरवाप्तच्छायमेवातपेऽपि” माघः।
“आतपात्ययसं-क्षिप्तनीवाराषु निषादिभिः” रघुः।
“तमातपक्लान्तमनात-पत्रम्” रघुः।
“शृङ्गाणि यस्यातपवन्ति सिद्धाः” कुमा॰।
“शीतातपाभिघाताश्च विविधानि भयानि च” मनुः। आतपश्च विरलसंयोगापन्नः सूर्य्यस्य किरणभेदःस एव रौद्रशब्दाभिधेयः प्रकाशस्तु ततोऽपि विरलसंयोगा-पन्न इति प्रकाशरौद्रयोर्भेदः। अस्य च निविडतेज-स्कत्वादुष्णस्पर्शवत्त्वम् तेन दुःखदायकत्वं मनुनोक्तम्। एवं
“आतापतापितभूमौ माधव! माधव! मा धावेति” यशोदावाक्येऽपि।

३ प्रकाशे
“छायातपौ ब्रह्मविदो-वदन्ति” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतप¦ m. (-पः) Sun-shine. E. आङ् before तप to heat, to shine, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतप [ātapa], a. Ved. Causing pain or affliction; भीमस्तुवि- ष्माञ्चर्षणिभ्य आतपः Rv.1.55.1. -पः Heat (of the sun, fire &c.), sunshine; आतपायोज्झितं धान्यम् Mb. exposed to the sun; तमातपक्लान्तम् R.2.13; शीतातपाभिघातान् Ms.12.77; प्रचण्ड˚ Rs.1.11; सूर्य˚ 1; Me.11; बालातपः Ms.4.69 the morning sun; ˚आक्रान्त exposed to heat.

Light; छायातपौ ब्रह्मविदो वदन्ति Kaṭh.3.1. -Comp. -अत्ययः passing of the sun's heat, sunset; आतपात्यय- संक्षिप्तनीवारासु R.1.52. -अभावः non-existence of the sun's heat, shadow. -उदकम् mirage. -त्रम्, -त्रकम् [आतपात् त्रायते, त्रै-क] an umbrella (of silk or leaves used as a parasol); तमातपक्लान्तमनातपत्रम् R.2.13,47; पद्म˚ 4.5; राज्यं स्वहस्तधृतदण्डमिवातपत्रम् Ś.5.6. -लङ्घनम् being exposed to heat, catching the sun-stroke; आतप- लङ्घनाद्बलवदस्वस्थशरीरा शकुन्तला Ś.3. -वर्ष्य a. (water &c.) produced by rain during sunshine. -वारणम् [आतापं वारयति] an umbrella, parasol; नृपतिककुदं दत्त्वा यूने सितातपवारणम् R.3.7,9.15. -शुष्क a. dried in the sunshine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतप/ आ-तप mfn. causing pain or affliction RV. i , 55 , 1

आतप/ आ-तप m. ( ifc. f( आ). R. S3ak. )heat (especially of the sun) , sunshine Kat2hUp. Mn. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of उषा and विभावसु. A Vasu. Father of पञ्चयाम. भा. VI. 6. १६.

"https://sa.wiktionary.org/w/index.php?title=आतप&oldid=490566" इत्यस्माद् प्रतिप्राप्तम्