आतर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतरः, पुं, (आङ् + तॄ + अप् । आतरत्यनेन, पुंसि संज्ञायामिति घः) नद्यादितरणाय देयकपर्द- कादिः । तत्पर्य्यायः । तरपण्यं २ । इत्यमरः ॥ पाराणिकडि नौकाभाडा इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर पुं।

नद्यादितरणे_देयमूल्यम्

समानार्थक:आतर,तरपण्य

1।10।11।2।1

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

सम्बन्धि1 : नौका

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर¦ पु॰ आतरत्यनेन आ + तॄ--अप्। नद्यादेः तरणार्थं देयेशुक्ले
“आतरलाघवहेतोर्मुरहर! तरणिं तवावलम्बे” इत्युद्भटः द्रव्यभेदे आतरमानमुक्तं मनुना
“पणं यानन्तरेदाप्यम्पुरुषोऽर्द्धपणन्तरे। पादम्पशुश्च योषिच्च पादार्द्धंरिक्तकः पुमान्। भाण्डपूर्णानि यानानि तार्य्यं दापोयानिसारतः। रिक्तभाण्डानि यत् किञ्चित् पुमांसश्चापरिच्छदाः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर¦ m. (-रः) Fare, freight. E. आङ्, तृ to cross or pass over, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतरः [ātarḥ] आतारः [ātārḥ], आतारः [आतरति अनेन आतृ अप्-घञ्-वा]

Fare for being ferried over a river, passage-money, freight.

Distance to be crossed by a boat &c.; आतरलाघवहेतो- र्मुरहर तरणिं तवालम्बे । Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर/ आ-तर etc. See. आ-तॄ.

आतर/ आ-तर m. crossing over a river Ra1jat.

आतर/ आ-तर m. fare for being ferried over a river , शुकसंदेश10 Buddh.

"https://sa.wiktionary.org/w/index.php?title=आतर&oldid=490574" इत्यस्माद् प्रतिप्राप्तम्