आतिथेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथेयः, त्रि, (अतिथि + ढञ् । अतिथौ साधुः ।) अतिथिसेवाकारकः । इत्यमरः ॥ (यथारघुवंशे, ५ । २ “प्रत्युज्जगामातिथिमातिथेयः ॥ यथा कुमारसम्भवे, ५ । ३१ । “तमातिथेयी बहुमानपूर्ब्बया सपर्थ्यया” । यथा मनुः, ३ । १८ । “दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथेय¦ न॰ आतिथये इदं ढक्।

१ अतिथिनिमित्तके भोज-नादौ।
“आतिथेयमनिवारितातिथिः” माघः
“दैव-पित्र्यातिथेयानि तत्प्रधानानि यस्य तु” मनुः। तत्र साधुढञ्।

२ अतिथिसपर्य्यायां कुशले त्रि॰।
“प्रययावातिथेयेषुवसन्नृषिकुलेषु सः” रघुः।
“शय्योत्थायं मृगान् विध्य-न्नातिथेयो विचक्रमे” भट्टिः
“प्रत्युज्जगामातिथिमातिथेयः” रघुः। स्त्रियां ङीप्।
“तमातिथेयी बहुमानपूर्ब्बया” कुमा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथेय¦ mfn. (-यः-यी-यं)
1. Proper for a guest.
2. Hospitable, attentive to a guest. E. अतिथि a guest, and ढञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथेय [ātithēya], a. (-यी f.) [अतिथिषु साधुः ढञ्; अतिथये इदं ढक्]

Attentive to guests, hospitable (as a man); प्रत्युज्जगामातिथिमातिथेयः R.5.2,12.25 तमातिथेयी बहुमानपूर्वया Ku.5.31.

Proper for, or suited to, a guest, intended for a guest; अतिथेयः सत्कारः Ś.1. -यम् Hospitality; अतिथेयमनिवारितातिथिः Śi 14.38; Ms.3.18; सज्जातिथेया वयम् Mv.2.5. -यी Hospitality; Bv.1.85.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथेय mf( ईKum. v , 31 )n. Pa1n2. 4-4 , 104 (fr. अतिथि) , proper for or attentive to a guest , hospitable S3ak. Ragh. etc.

आतिथेय m. a descendant of अतिथि, ( g. शुभ्रा-दिSee. )

आतिथेय n. id. Mn. iii , 18.

"https://sa.wiktionary.org/w/index.php?title=आतिथेय&oldid=490580" इत्यस्माद् प्रतिप्राप्तम्