आतिथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथ्यम्, त्रि, (अतिथि + ञ्य ।) अतिथ्यर्थवस्तु । अतिथिभक्षणादिद्रव्यं इत्य- मरः ॥ अतिथिसेवा च ॥ (“यथा हितोपदेशे । “अरावप्युचितं कार्य्यमातिथ्यं गृहमागते” ॥)

आतिथ्यः, पुं, अतिथिः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथ्य वि।

आतिथ्यर्थः

समानार्थक:आतिथ्य

2।7।33।2।1

षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि। क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि॥

अवयव : अर्घ्यार्थजलम्,पाद्यजलम्

 : उत्थानपूर्वकसत्कारः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथ्य¦ न॰ अतिथेरिदं ञ्य।

१ अतिथिपरिचर्य्यायाम्।
“तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम्” रघुः
“लघुपतनकस्य यथोचितमातिथ्यं विधाय” हितो॰। स्त्रीत्वमपि
“आतिथ्यायाः प्राक्प्रायणीयम्” शत॰ ब्रा॰ भाष्यम्[Page0651-a+ 38] अतिथिपरिचर्य्याप्रकारश्च परिशिष्टखण्डे वक्ष्यते। स्वार्थेष्यञ्।

२ अतिथौ हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथ्य¦ mfn. (-थ्यः-थ्या-थ्यं)
1. Proper for a guest.
2. Hospitable, attent- ive to a guest. n. (-थ्यं) Hospitality. m. (-थ्यः) A guest. E. अतिथि and ज्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथ्य [ātithya], a. [अतिथेरिदं ष्यञ्] Hospitable, proper for a guest &c. (= आतिथेय); हविरातिथ्यम्, आतिथ्या इष्टिः &c.-थ्यः A guest. -थ्यम् or

थ्या Hospitable reception, hospitality; तमातिथ्याक्रियाशान्तरथक्षोभपरिश्रमम् R.1.58.

a particular rite, the reception of Soma when it is brought to the sacrificial place (also called आतिथ्येष्टिः)-Comp. -रूप a. being in the place of the आतिथ्य sacrifice; आतिथ्यरूपं मासरम् Vāj.19.14 -सत्कारः, -सत्क्रिया the rites of hospitality.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिथ्य mfn. ( Pa1n2. 5-4 , 26 ) proper for a guest , hospitable AitBr.

आतिथ्य m. a guest L.

आतिथ्य n. hospitable reception , hospitality RV. VS. etc.

आतिथ्य m. the rite also called आतिथ्या(See. before) S3Br. AitBr. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=आतिथ्य&oldid=490582" इत्यस्माद् प्रतिप्राप्तम्