आतिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिष्ठ¦ न॰ अति + स्था--क षत्वम् अतिष्ठस्तस्य भावः अण्। अतिक्रम्य स्थितौ उत्कर्षे।
“आधिपत्याय स्वावश्यायाति-ष्ठायारोहामि” ऐ॰ व्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिष्ठम् [ātiṣṭham], [अतिष्ठस्य भावः अण्] Being a universal ruler (अतिष्ठ) (Ait. Br.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिष्ठ n. (fr. अति-ष्ठा) , superiority AitBr.

"https://sa.wiktionary.org/w/index.php?title=आतिष्ठ&oldid=215460" इत्यस्माद् प्रतिप्राप्तम्