आतुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतुरः, त्रि, (आङ् + तुर + क) रोगी । तत्पर्य्यायः । आमयावी २ विकृतः ३ व्याधितः ४ अपटुः ५ अभ्यमितः ६ अभ्यन्तः ७ । इत्यमरः ॥ (यथा हितो- पदेशे । वैद्यानामातुरः श्रेयान् । यथा मनुः, ४ । १२९ । “न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि” ॥ आतुरावस्थास्वपि कार्य्याकार्य्यं प्रति कालाकाल- संज्ञा । तद्यथा -- अस्यामवस्थायामस्य भेषजस्य कालोऽकालः पुनरस्येति । एतदपि भवत्यवस्था- विशेषेण तस्मादातुरावस्थास्वपि हि कालाकाल- संज्ञा । तस्य परीक्षा मुहुर्म्मुहुरातुरस्य सर्व्वा- वस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थं । न ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्य- मानं यौगिकं भवति । कालोहि भैषज्ययोग- पर्य्याप्तिमभिनिर्व्वर्त्तयति ॥ इति चरकः ॥ आतुरमुपक्रममाणेन भिषजायुरेवादौ परीक्ष्येत । इति सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतुर वि।

रोगी

समानार्थक:आमयाविन्,विकृत,व्याधित,अपटु,आतुर,अभ्यमित,अभ्यान्त

2।6।58।2।1

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः। आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥

सम्बन्धि2 : वैद्यः

 : रोगेण_क्षीणितः, पामायुक्तः, दर्द्रुयुक्तः, वातरोगी, अतिसारवान्, क्लिन्ननेत्रवान्, कफवातः, कुब्जः, सिध्मयुक्तः, अचक्षुष्कः, मूर्च्छावान्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतुर¦ त्रि॰ ईषदर्ये आ + अत--उरच्। कार्य्याक्षमे उज्ज्व॰
“घृतमुत्तमं विधिविपक्वमाहितं प्रपिबन्निदं जयति कुष्ठ-मातुरः” उज्ज्व॰ वैद्य॰

२ पीडिते च।
“रावणावरजा तत्रराघवं मदनातुरा” रघुः।
“न स्नानमाचरेद्भुक्त्वा नातुरोन महानिशि”
“बालवृद्धातुरैविना”
“आकाशेशास्तुविज्ञेया बालवृद्धकृशातुरा” इति च मनुः। आतुरे नियमोनास्ति” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतुर¦ mfn. (-रः-रा-रं) Diseased. E. आङ् before तुर to hasten, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतुर [ātura], a. [ईषदर्थे आ, अत्-उरच्]

Hurt, injured.

Suffering from, influenced or affected by, tormented, afflicted; रावणावरजा तत्र राघवं मदनातुरा R.12.32; Ku.4. 25; so काम˚, भय˚, व्याधि˚ &c.

Sick (in body or mind), disabled, diseased; आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः Ms.4.184,6.77.

Eager, over-anxious; M.2.

Weak, feeble, incapable of doing anything.

रः A patient, one suffering from a disease V.3; आतुराणां चिकित्सकाः Pt.1.155.

Illness, disease; आतुरे व्यसने प्राप्ते Pt.5.41. -Comp. -शाला an hospital. -संन्यासः a kind of संन्यास (taken by a person when sick and grown hopeless of life).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतुर/ आ-तुर mf( आ)n. suffering , sick (in body or mind) RV. viii AV. xi , 101 , 2 , etc.

आतुर/ आ-तुर mf( आ)n. diseased or pained by (in comp. ) MBh. R. etc.

आतुर/ आ-तुर mf( आ)n. desirous of (Inf.)(See. अन्-आतुर.)

"https://sa.wiktionary.org/w/index.php?title=आतुर&oldid=490587" इत्यस्माद् प्रतिप्राप्तम्