सामग्री पर जाएँ

आत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्¦ अव्य॰ अत--विण्।

१ अनन्तरमित्यर्थे।
“आदस्यवातो अनुवाति शोचिः” ऋ॰

१ ,

१४

८ ,



२ अपिचेत्यर्थे
“विश्वकर्मा विमना आद्विहायाधाता विधाता परमोत्सन्दृक्” यजु॰

१७ ,

२६ ,
“आत् अपि च” वेददी॰ आ +स्वरूपे तकार।

३ आकाररूपे वर्ण्णे पु॰
“आतश्चोपस-र्गे कः” पाणिनिसूत्रम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत् [āt], The letter आ. ind. Ved.

Afterwards, then; generally used antithetically to यद्, यदा, यदि and then sometimes strengthened by the particles अह, उ, इद् &c.

Then, further, also, and (अपि च).

Some-times it only strengthens the meaning of another word or gives emphasis to an interrogative pronoun like उ, अङ्ग, नु added to किम् (possibly, at all).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत् ind. ( abl. of 4. अ)afterwards , then (often used in a concluding paragraph antithetically to यद्, यदा, यदि. and sometimes strengthened by the particles अह, इद्, ईम्, उ) RV. AV.

आत् ind. then , further , also , and RV. AV. It is sometimes used after an interrogative pronoun (like उ, नु, अङ्ग)to give emphasis to the pronoun RV.

"https://sa.wiktionary.org/w/index.php?title=आत्&oldid=215492" इत्यस्माद् प्रतिप्राप्तम्